A 336-10 Rudrākṣamāhātmya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 336/10
Title: Rudrākṣamāhātmya
Dimensions: 28.5 x 7.7 cm x 13 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/328
Remarks:
Reel No. A 336-10 Inventory No. 81740
Reel No.: A 336/10
Title Rudrākṣamāhātmya
Remarks assigned to the Skandapurāṇa
Subject Māhātymya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 28.5 x 7.7 cm
Folios 13
Lines per Folio 7
Foliation figures in the middle right-hand margins of verso
Place of Deposit NAK
Accession No. 3/328
Manuscript Features
Twice filmed fol. 12,
pārthivaliṅgapūjanavidhi in first 1 exp.
Excerpts
Beginning
namo gaṇapataye || śrīśivāya namaḥ ||
asya pārthivacintāmaṇividyāmantrasya nigrahānugrahakartā brahama ṛṣiḥ kāmadughādevatā gāyatrī(2)chandaḥ śīghravarasvarūpiṇī pārthiveśvaracintāmaṇir devatā oṃ hrauṃ bījaṃ hrīṃ śaktiḥ namaḥ kīlakaṃ mamābhīṣṭasiddhyarthe jape viniyo(3)ga || ||
oṃ hrauṃ hrīṃ sarvvajñānāya śivāya aṃguṣṭḥābhyāṃ namaḥ || oṃ hrauṃ hrīṃ sarvvatṛptāya śivāya tarjjanībhyāṃ namaḥ (fol. 1v1–3)
End
na grahā(6) nopasarggāś ca, na mātā na pitāmahau ||
ruṣṭanti (!) pitaras tasya rudrākṣaṃ yadi dhāraṇāt (!) ||
rudrā[[kṣaṃ]] kaṇṭhadeśe daśanaparimitān mastake viṃśatidvau
(7)ṣaṭ ṣaṭ karṇadvayānte karatalayugaladvādaśedvādaśaiva |
bāhvorinyāḥ kalābhiḥ pṛthag atiyugalaṃ caika tevaṃ śikhāyāṃ,
kaṃṭhe tv aṣṭādhi(8)kaṃ kalayati satataṃ sa svayaṃ śrīmaheśaḥ || (fol. 13v5–8)
Colophon
iti śrīskaṃdapurāṇe kālikākhaṇḍe rudrākṣamāhātmyaṃ samāptaṃ ||
śrīśivāya namaḥ || (fol. 13v8)
Microfilm Details
Reel No.:A 336/10
Date of Filming 30-04-1972
Exposures 16
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 26-04-2004
Bibliography