A 336-10 Rudrākṣamāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 336/10
Title: Rudrākṣamāhātmya
Dimensions: 28.5 x 7.7 cm x 13 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/328
Remarks:


Reel No. A 336-10 Inventory No. 81740

Reel No.: A 336/10

Title Rudrākṣamāhātmya

Remarks assigned to the Skandapurāṇa

Subject Māhātymya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 28.5 x 7.7 cm

Folios 13

Lines per Folio 7

Foliation figures in the middle right-hand margins of verso

Place of Deposit NAK

Accession No. 3/328

Manuscript Features

Twice filmed fol. 12,

pārthivaliṅgapūjanavidhi in first 1 exp.

Excerpts

Beginning

namo gaṇapataye || śrīśivāya namaḥ ||

asya pārthivacintāmaṇividyāmantrasya nigrahānugrahakartā brahama ṛṣiḥ kāmadughādevatā gāyatrī(2)chandaḥ śīghravarasvarūpiṇī pārthiveśvaracintāmaṇir devatā oṃ hrauṃ bījaṃ hrīṃ śaktiḥ namaḥ kīlakaṃ mamābhīṣṭasiddhyarthe jape viniyo(3)ga || ||

oṃ hrauṃ hrīṃ sarvvajñānāya śivāya aṃguṣṭḥābhyāṃ namaḥ || oṃ hrauṃ hrīṃ sarvvatṛptāya śivāya tarjjanībhyāṃ namaḥ (fol. 1v1–3)

End

na grahā(6) nopasarggāś ca, na mātā na pitāmahau ||

ruṣṭanti (!) pitaras tasya rudrākṣaṃ yadi dhāraṇāt (!) ||

rudrā[[kṣaṃ]] kaṇṭhadeśe daśanaparimitān mastake viṃśatidvau

(7)ṣaṭ ṣaṭ karṇadvayānte karatalayugaladvādaśedvādaśaiva |

bāhvorinyāḥ kalābhiḥ pṛthag atiyugalaṃ caika tevaṃ śikhāyāṃ,

kaṃṭhe tv aṣṭādhi(8)kaṃ kalayati satataṃ sa svayaṃ śrīmaheśaḥ || (fol. 13v5–8)

Colophon

iti śrīskaṃdapurāṇe kālikākhaṇḍe rudrākṣamāhātmyaṃ samāptaṃ ||

śrīśivāya namaḥ || (fol. 13v8)

Microfilm Details

Reel No.:A 336/10

Date of Filming 30-04-1972

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 26-04-2004

Bibliography